B 126-15 Troṭalottara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 126/15
Title: Troṭalottara
Dimensions: 32 x 13 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4844
Remarks:
Reel No. B 126-15 Inventory No. 79122
Title Troṭalottaratantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 32.0 x 13.0cm
Folios 6
Lines per Folio 13
Foliation figures on the verso, in the upper left-hand margin under the marginal title troṭālottara. and in the right-hand margin under the word rāmaḥ
Illustrations Mandala on the exposure 6
Place of Deposit NAK
Accession No. 5/4844
Manuscript Features
Excerpts
Beginning
oṃ namaḥ śivāya || ||
asmiṃs tu troṭale taṃtre tvaritānāma yā smṛtā ||
siddhidā sā samuddiṣṭā vidheyaṃ kāmarūpiṇī ||
suparṇasya mukhodgīrṇā devadevena bhāṣitā ||
sā vidyā paramā guhyā guhyānā(2)m api guhyakā ||
guhyānāṃ ca parāvidyā sā vidyā sarvakāmikā ||
daśalakṣasya taṃtrasya (!) pūrvam eva samuddhṛtā || (fol. 1v1–2)
End
vyāpakaṃ nirmalaṃ śuddhaṃ gatirāgati(!)varjitam ||
yena jñātvā bhaven muktir ardhamātrā sa ucyate || 10 ||
evaṃ navātmi(9)kā vidyā navacakre vyavasthitāḥ ||
yo bhijānāti dehasthaṃ tasya siddhir na dūrataḥ || 11 ||
yo jānāti sa yogendra (!) jñānī syāc ca na saṃśayaḥ ||
bhuktimuktipradaṃ divyaṃ nānyabhāvaṃ samāśrayet || 12 || (fol. 5r8–9)
Colophon
iti troṭalottaro nāṃa samāptah (fol. 4v2)
<<After the colophon is available tyvaritāstotra in 12 Stanzas>>
iti sārddhanavākṣaryā (!) sthānavinyāsadhyānasūtraṃ samāptam iti || || (fol. 5r9–10)
Microfilm Details
Reel No. B 126/15
Date of Filming 12-10-1971
Exposures 7
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 18-09-2007
Bibliography