B 126-15 Troṭalottara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 126/15
Title: Troṭalottara
Dimensions: 32 x 13 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 5/4844
Remarks:


Reel No. B 126-15 Inventory No. 79122

Title Troṭalottaratantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 13.0cm

Folios 6

Lines per Folio 13

Foliation figures on the verso, in the upper left-hand margin under the marginal title troṭālottara. and in the right-hand margin under the word rāmaḥ

Illustrations Mandala on the exposure 6

Place of Deposit NAK

Accession No. 5/4844

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śivāya || ||

asmiṃs tu troṭale taṃtre tvaritānāma yā smṛtā ||

siddhidā sā samuddiṣṭā vidheyaṃ kāmarūpiṇī ||

suparṇasya mukhodgīrṇā devadevena bhāṣitā ||

sā vidyā paramā guhyā guhyānā(2)m api guhyakā ||

guhyānāṃ ca parāvidyā sā vidyā sarvakāmikā ||

daśalakṣasya taṃtrasya (!) pūrvam eva samuddhṛtā || (fol. 1v1–2)

End

vyāpakaṃ nirmalaṃ śuddhaṃ gatirāgati(!)varjitam ||

yena jñātvā bhaven muktir ardhamātrā sa ucyate || 10 ||

evaṃ navātmi(9)kā vidyā navacakre vyavasthitāḥ ||

yo bhijānāti dehasthaṃ tasya siddhir na dūrataḥ || 11 ||

yo jānāti sa yogendra (!) jñānī syāc ca na saṃśayaḥ ||

bhuktimuktipradaṃ divyaṃ nānyabhāvaṃ samāśrayet || 12 || (fol. 5r8–9)

Colophon

iti troṭalottaro nāṃa samāptah (fol. 4v2)

<<After the colophon is available tyvaritāstotra in 12 Stanzas>>

iti sārddhanavākṣaryā (!) sthānavinyāsadhyānasūtraṃ samāptam iti ||   || (fol. 5r9–10)

Microfilm Details

Reel No. B 126/15

Date of Filming 12-10-1971

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 18-09-2007

Bibliography